Search Engine
Here you can search through the pages of this Namespace, their attachments and the files uploaded to the system.
Note: the results will only display the items you have permissions to read.
This search, performed through 1.65 MB (122 documents, 13267 words), completed in 0.0 seconds and yielded 9 results.
[...] the eve of
their marriage, attain a rare splendour, who could describe the glory of them
both? (कुमारसम्भवम् - kumaarasambhavam) ....... ॐ ....... प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस्तन् मिथुनं चकाशे । मेरोरुपान्तेष्विव वर्तमानम् अन्योन्यसंसक्तमहस्त्रियामम् ॥ By going round [...]
[...] https://www.google.com/books/edition/The_Taittir%C3%ADya_sa%E1%B9%83hit%C3%A1_of_the_Black/cMxDAAAAYAAJ?hl=en&gbpv=1&dq=%E0%A4%AC%E0%A4%B7%E0%A4%9F%E0%A5%8D&pg=PA36&printsec=frontcover on page 36 written as: वषट् Sentences 30-32: I'm very confused with the translation of the verb धृ (10) धारयति. https://sanskrit.inria.fr/DICO/34.html#dh.r translates it as "to owe;" (retain, hold, maintain, etc.) not "to borrow". Therefore: 30. श्यामः रामाय शतं धारयति - translation should be: "Shyama owes 100 to Rāma." / He owes Rāma $. 31. अहं कस्मै किञ्चित् न धारयामि - translation should [...]
[...] abhidnyaanashaakuntalam
Kumarasambhavam
कुमारसम्भवम्
kumaarasambhavam
Malavikagnimitram
मालविकाग्निमित्रम्
maalavikagnimitram
Rutusamharam
ऋतुसंहारम्
RRitisa.nhaaram
Bana - बाणः - [...]
[...] the children. स्त्रियः शिशुभिः सह अक्रिडन् striyaH shishubhiH saha akriDan Use of words सह (saha), साकम् (saakam), सार्द्धं (saarddha.n) and समं (sama.n). 11. Teacher went with the students. गुरुः च्छात्रैः साकम् अगछत् guruH chchhaatraiH saakam agachchhat 12. Sita roams with Rama. सीता रामेण सार्धं विहरति siitaa raameNa saardha.n viharati 13. Krishna came with me. कृष्णः मया साकम् आगतवान् kRRiShNaH mayaa saakam aagatavaan 14. Gopal went with him. तेन साकं गोपालः गतः tena saaka.n gopaalaH gataH 15. Friendship [...]
[...] अभिज्ञानशाकुन्तलम्
abhidnyaanashaakuntalam
Kumarasambhavam
कुमारसम्भवम्
kumaarasambhavam
Malavikagnimitram
मालविकाग्निमित्रम्
maalavikagnimitram
Rutusamharam
ऋतुसंहारम्
RRitisa.nhaaram
Bana - बाणः - baaNaH
Harshacaritam
हर्षचरितम्
harShacharitam
Kadambari
कादम्बरी [...]
[...]
Genitive षष्ठी - ShaShThii
मम, मे mama, me
आवयोः, नौ aavayoH, nau
अस्माकम्, नः asmaakam, naH
Locative सप्तमी - saptamii
मयि mayi
आवयोः aavayoH
अस्मासु asmaasu
Vocative सम्बोधन - sambodhana
*** I or अस्मद् (asmad) does not have vocative case. ***
Similar Words समरुप शब्द
None
You - युष्मद् - yuShmad
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
Case विभक्ति - vibhakti
Singular एकवचन - ekavachana
Dual द्विवचन [...]
[...] ॥
तथा च --
प्राजापत्ये शकचे भिन्ने कृत्वेव पातकं वसुधा ।
भस्मामास्थिषकलकीर्णा कापालिकमिव व्रतं धत्ते ॥
तथा च --
रोहिणीशकटमर्कनन्दनश्चेद्भिनत्ति [...]
[...] सकलेन्द्रियाणि निरूश्य भक्त्या स्वगुरुं प्रणम्य हृत्पुण्दरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं [...]
[...] text : The "name of the collection"; BLANK or one from above list.
type : ITRANS, SA, EN
match : BLANK or the "word" to search [...]