Here you can search through the pages of this Namespace, their attachments and the files uploaded to the system.
Note: the results will only display the items you have permissions to read.
[...] was cherished by Yadaati.
And may you bear a son, as did Puru, who shall be soverign of the world. (अभिज्ञानसकुन्तलम् - abhidnyaanasakuntalam) ....... ॐ ....... काश्यपः - अभी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्राप्तसंस्तीणदर्भाः । अपघ्नन्तो दुरितं हव्यगन्धौवैर्तानास्त्वां वह्नयः पावयन्तु ॥ Kashyapa says :- Let these sacrificial fires, whose places are fixed round the altar, fed with
holy wood, having the Dharbha grass strewn around their [...]
[...] च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चिस्तरः प्राप्य यावत्पश्यति, तावत्तन्मध्येोकस्यचिद्गाज्ञोऽन्तःपुरं जलासन्नं
न्यस्तकनकसूत्रं मुक्ताहारवस्त्राभरणं जलक्रीडां कुरुति । अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहभिमुखं प्रतस्थे । कञ्चकिनो वर्षवराश्च तन्नीयमानमुपलक्ष्य,
गृहीतलगुडाः सत्वरमनुयतुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता । अथ यावद्नाजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति, तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति । ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं
गताः । वायसदम्पती अपि ततःपरं सुखेन वसतः ।
[...]
[...] बालिकाः पुष्पेभ्यः स्पृहयन्ति - should be बालिकाभ्यः पुष्पानि रोचन्ते / स्पृहयन्ति । Sentence 18 सर्वे ज्ञानाय स्पृहयन्तु should be सर्वेभ्यो ज्ञानं स्पृहयन्तु । Sentence 20 मह्यं दुग्धं रोचते should be मे / मह्यम् क्षीरं / दुग्घं रोचे Sentence 21 शिशवे क्रीडा रोचते should be शिशवे क्रीडां रोचते । Sentence 25 इन्द्राय स्वाह should be इन्द्राय स्वाहा । Regarding sentence 26: बषट् - I couldn't find this word. Could it be a typo? However, I did find वषट् - https://sanskrit.inria.fr/DICO/57.html#va.sa.t - which is a Vedic interjection that goes [...]
[...]
Accusative द्वितीया - dvitiiyaa
राजानम् raajaanam
राजानौ raajaanau
राज्ञः raadnyaH
Instrumental तृतीया - tRRitiiya
राज्ञा raadnyaa
राजाभ्याम् raajaabhyaam
राजभिः raajabhiH
Dative चर्तुथी - chaturthii
राज्ञे radnye
राजाभ्याम् raajaabhyaam
राजभ्यः raajabhyaH
Ablative पन्चमी - paJNachamii
राज्ञः raadnyaH
[...]
[...] उरूभंगम्
uruubha.ngam
Pratingyayogandharayana
प्रतिज्ञा-यौगन्धरायणम्
pratidnyaa-yaugandharaayaNam
Abhiseka
अभिषेक-नाटक
abhiSheka-naaTaka
Madhyamabyayoga
मध्यम-व्यायोगः
madhyama-vyaayogaH
Balachatriam
वालचरितम्
vaalacharitam
Abimaraka
अविमारकम्
avimaarakam
Kalidasa [...]
[...] उपवसति/अधिवसति raamaH graama.n upavasati / adhivasati 12. Around the Himalayas there are forests. हिमालयम् अभितः अरण्यानि सन्ति himaalayam abhitaH araNyaani santi Use of indeclinable अभितः (abhitaH), उभयतः (ubhayataH), समया (samayaa), निकषा (nikaShaa), अन्तरा (antaraa) and परितः (paritaH) to represent location. 13. Inside the pond there is a temple. सरोवरं अन्तरा मन्दिरं अस्ति sarovara.n antaraa mandira.n asti 14. Around the house there is a wall. गृहं परितः प्राचीरं अस्ति gRRiha.n paritaH praachiira.n asti 15. Near the school there is a garden. [...]
[...] uruubha.ngam
Pratingyayogandharayana
प्रतिज्ञा-यौगन्धरायणम्
pratidnyaa-yaugandharaayaNam
Abhiseka
अभिषेक-नाटक
abhiSheka-naaTaka
Madhyamabyayoga
मध्यम-व्यायोगः
madhyama-vyaayogaH
Balachatriam
वालचरितम्
[...]
[...] gRRihiitavat tellकथ्kath कथितवान्, कथितवती, कथितवत्kathitavaan, kathitavatii, kathitavat knowज्ञाdnyaa ज्ञातवान्, [...]
[...]
संहिता - sa.nhitaa
ब्राह्मण - braahmaNa
ज्ञानकाण्ड - dnyaanakaaNDa
आरण्यक - aaraNyaka
उपनिषत् - upaniShat #2
major upaniShat-s
minor upaniShat-s
ईशावास्योपनिषत्
iishaavaasyopaniShat
केनोपनिषत्
[...]
[...] pervades the entire cosmos, everything animate and
inanimate. ....... ॐ ....... अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ adnyaanatimiraandhasya dnyaanaaJNjanashalaakayaa chakshurunmiilita.n yena tasmai shriigurave namaH Salutation to the noble Guru, who has opened the eyes
blinded by darkness of ignorance with the collyrium-stick of knowledge. ....... ॐ ....... गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥ gururbrahmaa gururviShNuH gururdevo maheshvaraH gurureva para.nbrahma [...]
[...] स्थितम्sthitaH, sthitaa, sthitam giveदाdaa दत्तः, दत्ता, दत्तम्dattaH, dattaa, dattam knowज्ञाdnyaa ज्ञातः, [...]
Upanishad (उपनिषद् - upaniShad) Or ज्ञानकाण्ड (dnyaanakaaNDa) , literally meaning the "knowledge portion", are the concluding chapters
of the Veda-s, which teach the philosophical essence of the entire Veda-s. If one understands
these, there is nothing else to be understood in the Veda-s.
The contents in Upanishad-s (उपनिषद् - upaniShad) are presented as spiritual discourses;
where the disciple wishes to understand the true meaning and goal of life; the perceptor who
has already achieved the goal explains the same.
The teachings of entire vedic-text is highly [...]
[...] क्रन्द् krand क्रन्दितुं kranditu.n measure मा maa मातुं maatu.n go गम् gam गन्तुं gantu.n know ज्ञा dnyaa ज्ञातुं [...]
[...] everywhere. ....... ॐ ....... पाण्डिते च गुणाः सर्वे मूर्खे दोषा हि केवलम् । तस्मान्मूर्खसहस्रेषु प्राज्ञा एको विशिष्यते ॥ paaNDite cha guNaaH sarve muurkhe doShaa hi kevalam tasmaanmuurkhasahasreShu praadnyaa eko vishiShyate Noble people have all good qualities and fools have only bad qualities. So, people respect only one noble person instead of a thousand fools. ....... ॐ ....... मातृवत्परदारेषु परद्रवेषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः ॥ maatRRivatparadaareShu paradraveShu loShtravat aatmavatsarvabhuuteShu yaH pashyati saH [...]
[...]
भ bh
म m
य y
र r
ल l
व v
श sh
ष Sh
स s
ह h
क्ष ksh
ज्ञ dny
All these alphabets are classified into two major groups i.e.,
Vowels or स्वरवर्ण (svaravarNa): Alphabets starting from अ (a)
till औ (au) are the vowels. These are further classified into ह्रस्व (hrasva) and दीर्घ (diirgha).
The दीर्घ (diirgha) are pronounced double the length (or time) of ह्रस्व (hrasva).
ह्रस्व hrasva
अ a
आ aa
इ i
उ u
ए e
ऐ ai
ओ o
औ au
दीर्घ diirgha [...]
[...] preposition or उपसर्ग (upasarga) like प्र (pra), आ (aa), उप (upa), परा (paraa),
सम् (sam), नि (ni), अभि (abhi), निः (niH), वि (vi), अधि (adhi), निर् (nir), उत् (ut),
परि (pari), अनु (anu) etc. In this the verb root gets the ल्यप् (lyap) suffix.
Study the following sentences. These are using ल्यप् प्रत्यय ( lyap pratyaya ).
आङ्ग्लभाषा English संस्कृत Sanskrit Verb + lyap Suffix धातु + ल्यप् (dhaatu + lyap) Comments 1. The boy slept after coming from school. बालकः विद्यालयात् आगम्य शेते ।baalakaH vidyaalayaat aagamya shete आगम्य = आ + गम् + ल्यप्aagamya = [...]
[...] not have need in wealth? धनेन प्रयोजनं नास्ति? dhanena prayojana.n naasti? 49. Less by knowledge. ज्ञानेन हीनः dnyaanena hiinaH Use of words - हीनः (hiinaH), शून्यः (shuunyaH) and ऊनः (uunaH) to express lack of something. 50. Less by wealth. धनेन शून्यः dhanena shuunyaH 51. He is less by wealth. सः धनेन ऊनः/शून्यः/हीनः saH dhanena uunaH / shuunyaH / hiinaH 52. The temple was built in a year. मन्दिरं वर्षेण निर्मितं अभवत् mandira.n varSheNa nirmita.n abhavat The words - year (वर्ष / varSha) and month (मास / maasa) represent the time taken to achieve some result. [...]
[...] text : The "name of the collection"; BLANK or one from above list.
type : ITRANS, SA, EN
match : BLANK or the "word" to search [...]
[...] caught in calamity.
Camphor caught with fire emits more frgrance. ....... ॐ ....... आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियः [...]
[...] बालिकाः पुष्पेभ्यः स्पृहयन्ति baalikaaH puShpebhyaH spRRihayanti 18. Let everyone like knowledge. सर्वे ज्ञानाय स्पृहयन्तु sarve dnyaaya spRRihayantu [...]
[...] Mandavisa
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥
स्कन्धेनापि [...]
[...] - bandh, मन्त्र् - mantr
क्री - krii, स्कुञ्ज् - skuJNj, गृह् - gRRih, पूञ्ज् - puuJNj, ज्ञा - dnyaa, शीञ्ज् - shiiJNj, मीञ्ज् - miiJNj, [...]
[...] (ava)
निस् (nis)
दुस् (dus)
वि (vi)
अङ् (aN^)
नि (ni)
अधि (adhi)
अपि (api)
अति (ati)
सु (su)
उत् (ut)
अभि (abhi)
प्रति (prati)
परि (pari)
उप (upa)
[...]