श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
....... ॐ .......
उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथै: ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ॥
....... ॐ .......
अयं निज: परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
....... ॐ .......
सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
कायः परहिते यस्य कलिस्तस्य करोति किम् ॥
....... ॐ .......
न कश्चिदपि जानाति
किं कस्य श्वो भविष्यति ।
अतः श्वः करणीयानि
कुर्यादद्धैव वुद्धिमान् ॥
....... ॐ .......
आचार्यात् पादमादते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
....... ॐ .......
उपकारिषु यः साधुः सधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुरिति कीर्तितः ॥
....... ॐ .......
च्छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यापि परार्थाय वृक्षाः सत्पुरुषाः इव ॥
....... ॐ .......
अङ्गं गलितं पलितं मुन्डं दशनवीहीनं जातं तुन्डम् ।
बृद्धो यति गृहीत्वा दन्डं तदापि न मुञ्चत्याशापिन्डम् ॥
....... ॐ .......
आशायाः ये दासाः ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥
....... ॐ .......
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
....... ॐ .......
स्व्भावं न जहात्येव साधुरापद्गतोऽपि सन् ।
कर्पूरः पाव्कस्पृष्टः सौरभं लभतेतराम् ॥
....... ॐ .......
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ॥
....... ॐ .......
रत्नैर्महाब्धेस्तुतुषुर्न देवा न भोजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥
....... ॐ .......
विपदि धैर्यमथाभ्युदये क्षमा सदसि वस्क्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
....... ॐ .......
त्यागो गुणो वित्तवतां वितं त्यागवतां गुणः ।
परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥
....... ॐ .......
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासर्दितः ॥
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥
....... ॐ .......
पद्माकरं दिनकरो विकचिकरोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते निहिताभियोगाः ॥
....... ॐ .......
यदा किज्न्चिज्झोऽहं गज इव मदान्धः समभवम्
तदा सर्वझोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किज़्नित् किज़्नित् वुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीमिति ज्वर इव मदो मे व्यपगतः ॥
....... ॐ .......
पापान्निवारयति योजयते हिताय
गुह्यां निगूहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
....... ॐ .......
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥
....... ॐ .......
न सा सभा यत्स् न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मो न वै यत्र च नास्ति सत्यम्
सत्यं न तद्यच्छलनानुविद्धम् ॥
....... ॐ .......
ववनेऽपि सिंहा मृगमांसभक्षिणो
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभुता
न निचकर्मणि समचरन्ति ॥
....... ॐ .......
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते तदिदमपि नो विस्मयपदम् ।
महामेघः क्षारं पिबति कुरुते वारि मधुरं
फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम् ॥
....... ॐ .......
अकरुणत्वमकारणविग्रहः ।
परधने परयोषिति च स्पृहा ॥
सुजनबन्धुजनेष्वसाहिष्णुता ।
परकृतिसिद्धामिदं हि दुरात्मनाम् ॥
....... ॐ .......
दुर्जनः परिहर्तव्यो विद्येया भूषितोपि सन् ।
मणिनालंकृतः सर्पः किमसौ न भयंकरः ॥
....... ॐ .......
जाड्यं ह्रीमाति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घुणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलित्पता मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥
....... ॐ .......
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं निजैः स्वमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥
....... ॐ .......
मौनान्मूकः प्रचनपटुश्चाटुलो जल्पको वा
घृष्टः पाश्चेर् भवति च वसन्दूरतोप्यप्रगल्भः ।
क्षान्त्या भीरुर्यादि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो यो्गिनामप्यगम्यः ॥
....... ॐ .......