ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षिय माऽमृतात् ॥
....... ॐ .......
ॐ भुर्भुवः स्वः तत्सोवितुवरेण्यं ।
भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् ॥
....... ॐ .......
ॐ वक्रतुण्ड महाकाय सूर्यकोटिसम्स्प्रभः ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
....... ॐ .......
ॐ शुभं कुरुत्वं कल्याणं आरोग्यं धनसंपदः । शत्रुबुद्धिविनाशाय दीपज्योतिनमोऽस्तु ते ॥
दीपज्योतिः परब्रह्म दीपज्योति जनार्दनः । दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते ॥
भो दीप ब्रह्मारूपस्त्वं ज्योतिषां प्रभुरव्ययः । आरोग्यं देहि पुत्रांश्च मतिं स्वच्छां हि मे सदा ॥
स्वेरस्तं समारभ्य यावत्सूर्योदयो भवेत् । यस्य तिष्ठेद्गृहे दीपस्तस्य नास्ति दरिद्रता ॥
....... ॐ .......
ॐ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
....... ॐ .......
ॐ ब्रह्मामुरारित्रिपुरांतकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥
....... ॐ .......
ॐ सरस्वती नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
....... ॐ .......
ॐ या कुन्देन्दु तुषारहार धवला या शुभ्र वस्त्रावृता ।
या वीणा वर दण्ड मण्डितकरा या श्वेत पद्मासना ॥
या ब्रह्माच्युत सङ्कर प्रभृतिभिः देवैः सदा वन्दिता ।
सा मां पातु सरस्वती भगवती निःशेष जाड्यापहा ॥
....... ॐ .......