संस्कॄतम् जालपत्रे सुश्वागतम्
संस्कृतभाषा भारतीय परम्परा तथा वृधेः आधारः । अस्माकं वृधेः, परम्परा, जीवनमुल्यवोध निमितं प्रतिदिन जीवने संस्कृतभाषायाः आवश्यकम्
अस्ति । वेदः, रामायणं, महाभारतं, श्रीमद्भग्वद्गीता आदि धर्मग्रन्थाः संस्कृतभाषायां लिखितम् । इमे ग्रन्थाः निसन्देह अन्यग्रन्थाणाम् अपेक्षा
मह्तरं भवन्ति ।
संस्कृतभाषा दशसहस्र वर्षादपि पूरातनम् । सहस्रवर्षव्यापि इयं भाषा अस्माकं कथितभाषा आसीत् । इयं संस्कृभाषा सर्वभाषाणां जननी अपि
भवति । कथं इयं मुख्यभाषा तथा महत्वपूर्ण भवति सा स्वयम् कथयति । यदा अस्माकं भाषाज्ञानम् भविष्यति तदा वयम् अस्माकं भाषायाः
परम्परायाः ग्रन्थाणां च प्रशंशा तथा ज्ञान्तुं समर्थाः भविष्यामः ।
अतः आगच्छन्तु प्रतिदिन-जीवने वयं शुद्धं संस्कृतं कथयिष्यामः ।
अस्माकं मूललक्षम् संस्कृतकथनं प्रसारणं च ।
शुध्दसरलकथनाय अस्माकं जालपत्रे भाषाज्ञानं, व्याकरणं, सथा शब्दकोषम् अस्ति । संस्कृत कथनाय एषाम् आवश्यकता उपलभ्यते ।
अस्मिन् जालपत्रे संसाधनम् एवं शिक्षण विभागे वयं विभिन्नानि संस्थानि, विद्यालयां, विश्वविद्यालयां च विषये सुचितं कुर्मः ।
अयं जालपत्र संस्कृताध्यनाय उत्तमं संसाधनं भविष्यति इति अस्माकम् आशा तथा उद्यमम् ।