Studies  |   Compendia  |   Page Index (A-Z)  |  
SAMSKRUTAM

SAMSKRUTAM Studies

Welcome Guest!  | Login
Home | Sanskrit Editor | Help (?) |  »

सुश्वागतम्

RSS

संस्कॄतम् जालपत्रे सुश्वागतम्

संस्कृतभाषा भारतीय परम्परा तथा वृधेः आधारः । अस्माकं वृधेः, परम्परा, जीवनमुल्यवोध निमितं प्रतिदिन जीवने संस्कृतभाषायाः आवश्यकम् अस्ति । वेदः, रामायणं, महाभारतं, श्रीमद्भग्वद्गीता आदि धर्मग्रन्थाः संस्कृतभाषायां लिखितम् । इमे ग्रन्थाः निसन्देह अन्यग्रन्थाणाम् अपेक्षा मह्तरं भवन्ति ।

संस्कृतभाषा दशसहस्र वर्षादपि पूरातनम् । सहस्रवर्षव्यापि इयं भाषा अस्माकं कथितभाषा आसीत् । इयं संस्कृभाषा सर्वभाषाणां जननी अपि भवति । कथं इयं मुख्यभाषा तथा महत्वपूर्ण भवति सा स्वयम् कथयति । यदा अस्माकं भाषाज्ञानम् भविष्यति तदा वयम् अस्माकं भाषायाः परम्परायाः ग्रन्थाणां च प्रशंशा तथा ज्ञान्तुं समर्थाः भविष्यामः ।

अतः आगच्छन्तु प्रतिदिन-जीवने वयं शुद्धं संस्कृतं कथयिष्यामः ।


अस्माकं मूललक्षम् संस्कृतकथनं प्रसारणं च ।

शुध्दसरलकथनाय अस्माकं जालपत्रे भाषाज्ञानं, व्याकरणं, सथा शब्दकोषम् अस्ति । संस्कृत कथनाय एषाम् आवश्यकता उपलभ्यते । अस्मिन् जालपत्रे संसाधनम् एवं शिक्षण विभागे वयं विभिन्नानि संस्थानि, विद्यालयां, विश्वविद्यालयां च विषये सुचितं कुर्मः ।

अयं जालपत्र संस्कृताध्यनाय उत्तमं संसाधनं भविष्यति इति अस्माकम् आशा तथा उद्यमम् ।













Creative Commons License Except where otherwise noted, this work by SAMSKRUTAM is licensed under a Creative Commons Attribution-ShareAlike 3.0 Unported License. You can copy, distribute, transmit, adapt, and make use of the work (including commercial); with attribution of this work to SAMSKRUTAM.

By using this site, you agree to the Terms of Use and Privacy Policy. SAMSKRUTAM™ is a trademark of the Sanskrit & Indology Foundation, a non-profit organisation.

Privacy Policy | Terms of Use | About - Sanskrit & Indology Foundation | About - SAMSKRUTAM
an open content project by
Sanskrit & Indology Foundation.
PoweredBy
SAMSKRUTAM.COM website hosted since 2005.
sanskrit@samskrutam.com | info@samskrutam.com