Grammar Tutorial ::: Past Tense / क्त प्रत्यय / kta pratyaya

Modified on 2013/08/04 16:32 by biswajitdash — Categorized as: Uncategorized

क्त प्रत्यय / kta pratyaya (Past Tense): In this chapter we will study the क्त प्रत्यय (kta pratyaya). The verb-form with this suffix is used in passive voice and impersonal voice sentences to express past tense. This is a simpler alternative to लट्लकार (laTlakaara) verb-form.

Study the following sentences. These are using क्त प्रत्यय (kta pratyaya).

आङ्ग्लभाषा
English
संस्कृत
Sanskrit
Verb + kta Suffix (gender, number)
धातु + क्त (लिङ्ग, वचन)
dhaatu + kta (liN^ga, vachana)
Comments
1. The school was gone by Ramaरामेण विद्यालयः गतः ।
raameNa vidyaalayaH gataH
गतः = गम् + क्त (पुं, एक)
gataH = gam + kta (pu.n, eka)
Sentences are in passive voice (कर्मवाच्य / karmavaachya). The क्त suffixed words are following the number (वचन / vachana) and gender (लिङ्ग / liN^ga) of the objects (कर्म / karma).
2. The answers were written by the students.च्छात्रैः उत्तराणि लिखितानि ।
chchhaatraiH uttaraaNi likhitaani
लिखितानि = लिख् + क्त (न, बहु)
likhitaani = likh + kta (na, bahu)
3. The girl was asked by the teacher.शिक्षकेन बाला पृष्टा ।
shikshakena baalaa pRRiShTaa
पृष्टा = पृच्छ् + क्त (स्त्री, एक)
pRRiShTaa = pRRichchh + kta (strii, eka)
4. The fruit was eaten by him.तेन फलम् खादितम् ।
tena phalam khaaditam
खादितम् = खाद् + क्त (न, एक)
khaaditam = khaad + kta (na, eka)
5. The two books were read by you.त्वया पुस्तके पठिते ।
tvayaa pustake paThite
पठिते = पठ् + क्त (न, द्वी)
paThite = paTh + kta (na, dvii)
6. The book was read by both of you.युवाभ्याम् पुस्यकम् पठितम् ।
yuvaabhyaam pustakam paThitam
पठितम् = पठ् + क्त (न, एक)
paThitam = paTh + kta (na, eka)
7. The fruits were eaten by all of you.युष्माभिः फलानि खादितानि ।
yusmaabhiH phalaani khaaditaani
खादितानि = खाद् + क्त (न, बहु)
khaaditaani = khaad + kta (na, bahu)
8. The village was gone by me.मया ग्रामः गतः ।
mayaa graamaH gataH
गतः = गम् + क्त (पुं, एक)
gataH = gam + kta (pu.n, eka)
9. The game was played by both of us.आवाभ्याम् क्रीडा क्रीडिता ।
aavaabhyaam kriiDaa kriDitaa
क्रीडिता = क्रीड् + क्त (स्त्री, एक)
kriDitaa = kriD + kta (strii, eka)
10. The books were read by us.अस्माभिः पुस्तकानि पठितानि ।
asmaabhiH pustakaani paThitaani
पठितानि = पठ् + क्त (न, बहु)
paThitaani = paTh + kta (na, bahu)
11. Gone by Rama.रामेण गतम् ।
raameNa gatam
गतम् = गम् + क्त (न, एक)
gatam = gam + kta (na, eka)
Sentences are in impersonal voice or (भाववाच्य / bhaavavaachya). The क्त (kta) suffixed words are in nominative case singular (प्रथमाविभक्ति एकवचन / prathamaavibhakti ekavachana) of the neuter word "fruit" फल (phala).
12. Laughed by girls.बालाभिः हसितम् ।
baalaabhiH hasitam
हसितम् = हस् + क्त (न, एक)
hasitam = has + kta (na, eka)
13. Written by you.त्वया लिखितम् ।
tvayaa likhitam
लिखितम् = लिख् + क्त (न, एक)
likhitam = likh + kta (na, eka)
14. Done by me.मया कृतम् ।
mayaa kRRitam
कृतम् = कृ + क्त (न, एक)
kRRitam = kRRi + kta (na, eka)
15. Played by us.अस्माभिः क्रीडितम् ।
asmaabhiH kriiDitam
क्रीडितम् = क्रीड् + क्त (न, एक)
kriiDitam = kriiD + kta (na, eka)
16. I took money.अहं धनं नीतः ।
aha.n dhana.n niitaH
नीतः = नी + क्त (पुं, एक)
niitaH = nii + kta (pu.n, eka)
Senences are in active voice (कर्तृवाच्य / kartRRivaachya). The क्त (kta) suffixed words are following the gender (लिङ्ग / liN^ga), number (वचन / vachana) and case (विभक्ति / vibhakti) of the subject (कर्ता / kartaa).
17. Both of us gave him.आवां तस्मै दत्तौ ।
aavaa.n tasmai dattau
दत्तौ = दा + क्त (पुं, द्वी)
dattau = daa + kta (pu.n, dvii)
18. We read the book.वयं पुस्तकं पठिताः ।
vaya.n pustakam paThitaaH
पठिताः = पठ् + क्त (पुं, बहु)
paThitaaH = paTh + kta (pu.n, bahu)
19. You took the book.त्वं पुस्तकं नीतः ।
tva.n pustaka.n niitaH
नीतः = नी + क्त (पुं, एक)
niitaH = nii + kta (pu.n, eka)
20. Both of you saw the moon.युवां चन्द्रं दृष्टौ ।
yuvaa.n chandra.n dRRiShTau
दृष्टौ = दृश् + क्त (पुं, द्वी)
dRRiShTau = dRRish + kta (pu.n, dvii)
21. All of you drank water.यूयं जलं पीताः ।
yuuya.n jala.n piitaaH
पीताः = पी + क्त (पुं, बहु)
niitaaH = pii + kta (pu.n, bahu)
22. He went home.सः गॄहं गतः ।
saH gRRIha.n gataH
गतः = गन् + क्त (पुं, एक)
gataH = gam + kta (pu.n, eka)
23. Both of them went to school.तौ विद्यालयं गतौ ।
tau vidyaalaya.n gatau
गतौ = गम् + क्त (पुं, द्वी)
gatau = gam + kta (pu.n, dvii)
24. They ate rice.ते अन्नं खादिताः ।
te anna.n khaaditaaH
खादिताः = खाद् + क्त (पुं, बहु)
khaaditaaH = khaad + kta (pu.n, bahu)
25. Rama stayed in forest.रामः वने स्थितः ।
raamaH vane sthitaH
स्थितः = स्था + क्त (पुं, बहु)
sthitaH = sthaa + kta (pu.n, bahu)
26. The girl laughed loudly.बालिका उच्चैः हसिता ।
baalikaa uchchaiH hasitaa
हसिता = हस् + क्त (स्त्री, एक)
hasitaa = has + kta (strii, eka)
27. Both the girls sat on the seat.बालिके आसने आस्ते ।
baalike aasane aaste
आस्ते = अस् + क्त (स्त्री, द्वी)
aaste = aas + kta (strii, dvii)
28. The girls were watching movie.कन्याः चलचित्रं दृष्टाः ।
kannyaaH chalachitra.n dRRiShTaaH
दृष्टाः = दृश् + क्त (स्त्री, बहु)
dRRiShTaaH = dRRish + kta (strii, bahu)
29. The vehicle went.यानं गतम् ।
yaana.n gatam
गतम् = गम् + क्त (न, एक)
gatam = gam + kta (na, eka)
30. Two fruits fall from the tree.फले वृक्षात् पतिते ।
phale vRRikshaat patite
पतिते = पत् + क्त (न, द्वी)
patitam = patite + kta (na, dvii)
31. The books were in the box.पुस्तकानि पेटिकायाम् स्थितानि ।
pustakaani peTikaayaam sthitaani
स्थितानि = स्था + क्त (न, बहु)
sthitaani = sthaa + kta (na, bahu)
32. The given book.दत्तं पुस्तकम् ।
datta.n pustakam
दत्तं = दा + क्त (न, एक)
datta.n = daa + kta (na, eka)
The क्त (kta) suffixed words have been used as adjective (विशेषण / visheShaNa) while expressing sense of past tense.
33. The written poem.लिखितं गीतम् ।
likhita.n giitam
लिखितं = लिख् + क्त (न, एक)
likhita.n = likh + kta (na, eka)
34. The bought books.क्रीतानि पुस्तकानि ।
kriitaani pustaka
क्रीतानि = क्री + क्त (न, बहु)
kriitaani = krii + kta (na, bahu)
35. The fallen leaves.पतितानि पत्राणि ।
patitaani patraani
पतितानि = पत् + क्त (न, बहु)
pat = itrans_verb + kta (na, bahu)
36. The eaten food.खादितम् खाद्यम् ।
khaaditam khaadyam
खादितम् = खाद् + क्त (न, एक)
khaaditam = khaad + kta (na, eka)

Grammatical Rule
The verb with क्त (kta) suffix follows the noun-form of "boy" (बाल / baala), "creeper" (लता /lataa) and "fruit" (फल / phala) words to express masculine (पुलिङ्ग / puliN^ga), feminine (स्त्रीलिङ्ग / striiliN^ga) and neuter (नपुंलिङ्ग / napu.nliN^ga) genders respectively.

In the sentences above all the verbs with क्त (kta) suffix are following the noun-form of these words to express different genders.


Grammatical Rule
In passive voice (कर्मवाच्य / karmavaachya), the subject (कर्ता / kartaa) will be in instrumental case (तृतीयाविभक्ति / tRRitiiyaavibhakti), the object (कर्म / karma) will be in nominal case (प्रथमाविभक्ति / prathamaavibhakti) and the verb with क्त (kta) suffix will follow the number (वचन / vachana) and gender (लिङ्ग / liN^ga) of the object (कर्म / karma).

The sentences 1 to 10 are in passive voice, and are following this rule.


Grammatical Rule
In impersonal voice or भाववाच्य (bhaavavaachya), the verb with क्त (kta) suffix follows the nominative case singular (प्रथमाविभक्ति एकवचन / prathamaavibhakti ekavachana) of the neuter form.

The sentences 11 to 15 are in impersonal voice, and are following this rule.


Grammatical Rule
In active voice (कर्तृवाच्य / kartRRivaachya) sentence the verb with क्त (kta) suffix expressing past tense (लङ्लकार / laN^lakaara), follows the gender (लिङ्ग / liN^ga), number (वचन / vachana) and case (विभक्ति / vibhakti) of the subject (कर्ता / kartaa).

The sentences 16 to 31 are in active voice, and the verb form in each follows the noun form of the subject (कर्ता / kartaa).


Grammatical Rule
The क्त (kta) suffixed word expressing past tense can be used as adjective (विशेषण / visheShaNa).

The sentences 32 to 36 express sense of past tense using क्त (kta) suffix, and these words are used as adjective (विशेषण / visheShaNa).

Followings are the क्त प्रत्यय (kta pratyaya) form of few commonly used verbs. Only the nominative case singular (प्रथमाविभक्ति एकवचन / prathamaavibhakti ekavachana) form is given following the noun form of boy (बाल / baala), creeper (लता /lataa) and fruit (फल / phala) words, for each gender.




Commonly Used क्त प्रत्यय (kta pratyaya) Forms

Verb
धातु
dhaatu
क्त
kta
Verb
धातु
dhaatu
क्त
kta
Verb
धातु
dhaatu
क्त
kta
do
कृ
kRRI
कृतः, कृता, कृतम्
kRRitaH, kRRitaa, kRRitam
go
गम्
gam
गतः, गता, गतम्
gataH, gataa, gatam
read
पठ्
paTh
पठितः, पठिता, पठितम्
paThitaH, paThitaa, paThitam
write
लिख्
likh
लिखितः, लिखिता, लिखितम्
likhitaH, likhitaa, likhitam
speak
वद्
vad
उक्तः, उक्ता, उक्तम्
ukta, uktaa, uktam
tell
कथ्
kath
कथितः, कथिता, कथितम्
kathitaH,kathitaa, kathitam
take
नी
nii
नीतः, नीता, नीतम्
niitaH, niitaa, niitam
drink
पा
paa
पीतः, पिता, पीतम्
piitaH, piitaa, piitam
accept
ग्रह्
grah
गृहीतः, गॄहीता, गॄहीतम्
gRRIhiitaH, gRRIhiitaa, gRRIhiitam
see
दृश्
dRRish
दृष्टः, दॄष्टा, दॄष्टम्
dRRiShTaH, dRRIShTaa, dRRiShTam
ask
प्रच्छ्
prachchh
पृष्टः, पृष्टा, पृष्टम्
pRRiShTaH, pRRiShTaa, pRRiShTam
be, happen
भू
bhuu
भूतः, भूता, भूतम्
bhuutaH, bhuutaa, bhuutam
play
क्रीड्
kriiD
क्रीडितः, क्रीडिता, क्रीडितम्
kriiDitaH, kriiDitaa, kriiDitam
stay
स्था
sthaa
स्थितः, स्थिता, स्थितम्
sthitaH, sthitaa, sthitam
give
दा
daa
दत्तः, दत्ता, दत्तम्
dattaH, dattaa, dattam
know
ज्ञा
dnyaa
ज्ञातः, ज्ञाता, ज्ञातम्
dnyaataH, dnyataa, dnyatam
listen
श्रु
shru
श्रुतः, श्रुता, श्रुतम्
shrutaH, shrutaa, shrutam
kill
हन्
han
हतः, हता, हतम्
hataH, hataa, hatam


<<  :::  Index  :::  >>