विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
....... ॐ .......
पाण्डिते च गुणाः सर्वे मूर्खे दोषा हि केवलम् ।
तस्मान्मूर्खसहस्रेषु प्राज्ञा एको विशिष्यते ॥
....... ॐ .......
मातृवत्परदारेषु परद्रवेषु लोष्ट्रवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः ॥
....... ॐ .......
चला लक्ष्मीश्चला: प्राणाश्चलं जीवित-यौवनम् ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥
....... ॐ .......
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारगणोऽपिच ॥
....... ॐ .......
दूरतः शोभते मूर्खो लम्बशाटपटावृतः ।
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥
....... ॐ .......
उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे ।
राजद्वारे श्मशाने च यतिष्ठति स वान्धवः ॥
....... ॐ .......
परोक्षे कार्यहन्तारं प्रतक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
....... ॐ .......
जानीयात् प्रेषणे भृत्यान् वान्धवान् व्यसनागमे ।
मित्रं चापदि काले च भार्यां च विभवक्षये ॥
....... ॐ .......
दुर्जनः प्रियवादी च नैव विश्वाकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥
....... ॐ .......
सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः ।
मन्त्रौषधिवशः सर्पः खलः केन निवार्यते ॥
....... ॐ .......
हस्ती हस्तसहस्रेण शतहस्तेन वाजिनः ।
शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्जनः ॥
....... ॐ .......
हस्ती अंकुशमात्रेण वाजि हस्तेन ताडयते ।
श्रुङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥
....... ॐ .......
अधना धनमिच्छन्ति वाचं चैव चतुष्पदा: ।
मानवा: स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवता: ॥
....... ॐ .......
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥
....... ॐ .......
धनिकः श्रोत्रियो राज नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्रनविद्यन्ते तत्र वासं न कारयेत् ॥
....... ॐ .......
यस्मिन् देशे न सम्मानं न प्रीतिर्न च वान्धवाः ।
न च विद्यागमः कश्चित् तं देशं परिवर्ज्जयेत् ॥
....... ॐ .......
मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् ।
अन्यलक्षितकार्यस्य यतः सिद्धिर्न जायते ॥
....... ॐ .......
बृथा बृष्टि: समुद्रेषु बृथा तृप्तेषु भोजनम् ।
बृथा दानं धनाढेषु बृथा दीपो दिवाऽपि च ॥
....... ॐ .......
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥
....... ॐ .......
ऋणशेषश्चाग्निशेषो व्याधिशेषस्तथैव च ।
पुनश्च वर्द्धते यस्मत्तस्माच्छेषं न रक्षयेत् ॥
....... ॐ .......
नाऽस्ति मेघसमं तोयं नाऽस्ति चात्मसमं बलम् ।
नाऽस्ति चक्षुःसमं तेजो नाऽस्ति धान्यसमं प्रियम् ॥
....... ॐ .......
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ।
विद्यारूपं कुरूपाणां क्षमारूपं तप्स्वीनाम् ॥
....... ॐ .......
अशोच्यः निर्द्धनःप्राज्ञोऽशोच्यः पण्डितवान्धवः ।
अशोच्या विधवा नारी पुत्र्पौत्रप्रतिष्ठिता ॥
....... ॐ .......
अतिदर्पे हता लङ्का अतिमाने च कौरवाः ।
अतिदाने वलिर्वद्धः सर्वमत्यन्तगर्हितम् ॥
....... ॐ .......
सत्येन धार्यते पृथिवि सत्येन तपते रवि: ।
सत्येन वति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
....... ॐ .......
दारिद्र्यनाशनं दानं शिलं दुर्गतिनाशनम् ।
अज्ञाननाशिनि प्रज्ञा भावना भयनाशीनि ॥
....... ॐ .......
जन्ममृत्यु हि यत्येको भुनक्त्येकः शुभाऽशुभम् ।
नरकेषु पतत्येक एको याति परां गतिम् ॥
....... ॐ .......
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपः सस्त्रिया रक्ष्यते गृहम् ॥
....... ॐ .......
विद्या मित्रं प्रवसेषु भार्या मित्रं गृहेषु च ।
व्यधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥
....... ॐ .......
दुर्ल्लभं प्रकृतं वाक्यं दुर्ल्लभः क्षेमकृत् सुतः ।
दुर्ल्लभा सदृशी भार्या दुर्ल्लभः स्वजनप्रियः ॥
....... ॐ .......
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो नहि सर्वत्र चन्दनं न वने वने ॥
....... ॐ .......
दुर्वलस्य वलं राजा वालानां रोदनं वलम् ।
वलं मूर्खस्य मौनित्वं चौराणामनृतं वलम् ॥
....... ॐ .......
स्वदोतं मर्द्दितं चैव रज्जुभिः परिवेष्टितम् ।
मुक्तं द्वादशभिर्वषैः स्वपुच्छं प्रकृतिं गतम् ॥
....... ॐ .......
न च विद्या समो वन्धुर्न च व्याधिसमो रिपुः ।
न चापत्यसमः स्नेहो न च दैवात्परं वलम् ॥
....... ॐ .......
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।
न तृष्णायाः परो व्यधिर्न च धर्मो दयापरः ॥
....... ॐ .......
यथा चतुर्भि: कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनौः ।
तथा चतुर्भि: पुरुष परीक्ष्यते त्यागेन शिलेन गुणेन कर्मणा ॥
....... ॐ .......
अभ्यासध्दार्यते बिद्या कुलं शिलेन धार्यते ।
गुणेन झायते त्वार्यः कोपो नेथेण गम्यते ॥
....... ॐ .......
राजा राष्त्रकृतं भुंक्ते राझः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापंगूरुस्तथा ॥
....... ॐ .......
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना ।
न गुह्यगोपने शक्तं न च दंशनिवारणे ॥
....... ॐ .......
न पश्यति च जन्मान्धः कामान्धो नैव पश्यति ।
न पश्यति मदोन्मतो ह्यर्थि दोषात् न पश्यति ॥
....... ॐ .......
अघमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति माने हि महतां धनम् ॥
....... ॐ .......
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्यने तपदानयोः ॥
....... ॐ .......
पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥
....... ॐ .......